वांछित मन्त्र चुनें

अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥

अंग्रेज़ी लिप्यंतरण

ayā vītī pari srava yas ta indo madeṣv ā | avāhan navatīr nava ||

पद पाठ

अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ । अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥ ९.६१.१

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:18» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब ईश्वर क्षात्रधर्म का उपदेश करते हैं।

पदार्थान्वयभाषाः - (इन्दो) हे सेनापते ! (यः) जो शत्रु (ते) तुम्हारे (मदेषु) सर्वसुखकारक प्रजापालन में (आ) विघ्न करे, उसको (अया वीती परिस्रव) अपनी क्रियाओं से अभिभूत करो और (अवाहन् नवतीः नव) निन्यानवे प्रकार के दुर्गों का भी ध्वंसन करो ॥१॥
भावार्थभाषाः - इस मन्त्र में क्षात्रधर्म्म का वर्णन है और परमात्मा से इस विषय का बल माँगा गया है कि हम सब प्रकार से शत्रुओं का नाश करके संसार में न्याय का प्रचार करें ॥१॥
बार पढ़ा गया

आर्यमुनि

अथेश्वरेण क्षात्रधर्म उपदिश्यते।

पदार्थान्वयभाषाः - (इन्दो) हे सेनाधीश ! (यः) यो वैरी (ते) तव (मदेषु) सर्वसुखकारकप्रजारक्षणेषु (आ) विघ्नं करोतु तं (अया वीती परिस्रव) स्वकीयाभिः क्रियाभिरभिभूतं कुरु। अथ च (अवाहन् नवतीः नव) नवनवतिविधदुर्गाणां विध्वंसनं कुरु ॥१॥